A 467-28 Tulādānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/28
Title: Tulādānavidhi
Dimensions: 34 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/750
Remarks:


Reel No. A 467-28 Inventory No. 79144

Title Tulādānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 11.5 cm

Folios 9

Lines per Folio 9–11

Foliation figures in the left hand margin on the verso

Place of Deposit NAK

Accession No. 1/750

Manuscript Features

On the cover-leaf is written the title tulādānavidhiḥ

pra 750 vi. saṃ. 896 ka

Excerpts

Beginning

lābhaṃ daityānāṃ paramaṃ guruṃ | 

sarvvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmy ahaṃ || 6 ||

nīlāñjanasamaprabhaṃ, ravipūtraṃ mahāgrahaṃ |

chāyāyā garbhasaṃbhūtaṃ vande bhaktyā śanaiścaraṃ || 7 ||

arddhakāyaṃ mahāvīryaṃ candrādityapramarddanaṃ |

saihiṃkāgrahasaṃbhūtaṃ taṃ rāhuṃ praṇamāmy ahaṃ || 8 || (fol. 3v1–2)

End

doṣeṇevājñena va bhaktibhāvā cāpalādoṣaḥ munayaḥ prabhā vā ||

nūnādhikaṃ manukṛpāśvareṇā kṣamasva devo mama doṣahantā || ||

tvaṃ gatiḥ sarvabhūtānāṃ saṃsthitaṃ ca parāpare |

antaśvāreṇa bhūtānām dṛṣṭo tvaṃ parameśvaraḥ || ||

karmaṇā manasā vācā tato nyāyādikarmmataḥ |

akṛtaṃ vāyuhīnan tu tatra pure hutāśana ||

mantrahīnaṃ kriyāhīnaṃ bhaktahīnaṃ tathaiva ca |

japahomārccanaṃ hīnaṃ kṣāmyatāṃ parameśvara || (fol. 8r3–6)

Colophon

iti āsaṃsā samāptā ||   || (fol. 8r6)

Microfilm Details

Reel No. A 467/28

Date of Filming 29-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 18-01-2010

Bibliography