A 467-28 Tulādānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 467/28
Title: Tulādānavidhi
Dimensions: 34 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/750
Remarks:
Reel No. A 467-28 Inventory No. 79144
Title Tulādānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.0 x 11.5 cm
Folios 9
Lines per Folio 9–11
Foliation figures in the left hand margin on the verso
Place of Deposit NAK
Accession No. 1/750
Manuscript Features
On the cover-leaf is written the title tulādānavidhiḥ
pra 750 vi. saṃ. 896 ka
Excerpts
Beginning
lābhaṃ daityānāṃ paramaṃ guruṃ |
sarvvaśāstrapravaktāraṃ bhārgavaṃ praṇamāmy ahaṃ || 6 ||
nīlāñjanasamaprabhaṃ, ravipūtraṃ mahāgrahaṃ |
chāyāyā garbhasaṃbhūtaṃ vande bhaktyā śanaiścaraṃ || 7 ||
arddhakāyaṃ mahāvīryaṃ candrādityapramarddanaṃ |
saihiṃkāgrahasaṃbhūtaṃ taṃ rāhuṃ praṇamāmy ahaṃ || 8 || (fol. 3v1–2)
End
doṣeṇevājñena va bhaktibhāvā cāpalādoṣaḥ munayaḥ prabhā vā ||
nūnādhikaṃ manukṛpāśvareṇā kṣamasva devo mama doṣahantā || ||
tvaṃ gatiḥ sarvabhūtānāṃ saṃsthitaṃ ca parāpare |
antaśvāreṇa bhūtānām dṛṣṭo tvaṃ parameśvaraḥ || ||
karmaṇā manasā vācā tato nyāyādikarmmataḥ |
akṛtaṃ vāyuhīnan tu tatra pure hutāśana ||
mantrahīnaṃ kriyāhīnaṃ bhaktahīnaṃ tathaiva ca |
japahomārccanaṃ hīnaṃ kṣāmyatāṃ parameśvara || (fol. 8r3–6)
Colophon
iti āsaṃsā samāptā || || (fol. 8r6)
Microfilm Details
Reel No. A 467/28
Date of Filming 29-12-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 18-01-2010
Bibliography